Original

उपपन्नो गुणैः श्रेष्ठो ज्येष्ठः श्रेष्ठेषु बन्धुषु ।सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान् ॥ १२ ॥

Segmented

उपपन्नो गुणैः श्रेष्ठो ज्येष्ठः श्रेष्ठेषु बन्धुषु सूतपुत्रैः इति मा शब्दः पार्थः त्वम् असि वीर्यवान्

Analysis

Word Lemma Parse
उपपन्नो उपपद् pos=va,g=m,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
श्रेष्ठेषु श्रेष्ठ pos=a,g=m,c=7,n=p
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
सूतपुत्रैः सूतपुत्र pos=n,g=m,c=8,n=s
इति इति pos=i
मा मा pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s