Original

कर्ण शोभिष्यसे नूनं पञ्चभिर्भ्रातृभिर्वृतः ।वेदैः परिवृतो ब्रह्मा यथा वेदाङ्गपञ्चमैः ॥ ११ ॥

Segmented

कर्ण शोभिष्यसे नूनम् पञ्चभिः भ्रातृभिः वृतः वेदैः परिवृतो ब्रह्मा यथा वेदाङ्ग-पञ्चमैः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=8,n=s
शोभिष्यसे शुभ् pos=v,p=2,n=s,l=lrt
नूनम् नूनम् pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
वेदैः वेद pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पञ्चमैः पञ्चम pos=a,g=m,c=3,n=p