Original

कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ ।असाध्यं किं नु लोके स्याद्युवयोः सहितात्मनोः ॥ १० ॥

Segmented

कर्ण-अर्जुनौ वै भवताम् यथा राम-जनार्दनौ असाध्यम् किम् नु लोके स्याद् युवयोः सहित-आत्मनोः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
वै वै pos=i
भवताम् भू pos=v,p=3,n=s,l=lot
यथा यथा pos=i
राम राम pos=n,comp=y
जनार्दनौ जनार्दन pos=n,g=m,c=1,n=d
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
लोके लोक pos=n,g=m,c=7,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
युवयोः त्वद् pos=n,g=,c=6,n=d
सहित सहित pos=a,comp=y
आत्मनोः आत्मन् pos=n,g=m,c=6,n=d