Original

कर्ण उवाच ।राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये ।प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते ॥ १ ॥

Segmented

कर्ण उवाच राधेयो ऽहम् आधिरथिः कर्णः त्वा अभिवादये प्राप्ता किमर्थम् भवती ब्रूहि किम् करवाणि ते

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राधेयो राधेय pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
आधिरथिः आधिरथि pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अभिवादये अभिवादय् pos=v,p=1,n=s,l=lat
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
किमर्थम् किमर्थम् pos=i
भवती भवत् pos=a,g=f,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s