Original

ततः कुरूणामनयो भविता वीरनाशनः ।चिन्तयन्न लभे निद्रामहःसु च निशासु च ॥ ९ ॥

Segmented

ततः कुरूणाम् अनयो भविता वीर-नाशनः चिन्तयन् न लभे निद्राम् अहःसु च निशासु च

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अनयो अनय pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
वीर वीर pos=n,comp=y
नाशनः नाशन pos=a,g=m,c=1,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
लभे लभ् pos=v,p=1,n=s,l=lat
निद्राम् निद्रा pos=n,g=f,c=2,n=s
अहःसु अहर् pos=n,g=n,c=7,n=p
pos=i
निशासु निशा pos=n,g=f,c=7,n=p
pos=i