Original

ह्रियमाणे बलाद्धर्मे कुरुभिः को न संज्वरेत् ।असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ॥ ८ ॥

Segmented

ह्रियमाणे बलाद् धर्मे कुरुभिः को न संज्वरेत् असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः

Analysis

Word Lemma Parse
ह्रियमाणे हृ pos=va,g=m,c=7,n=s,f=part
बलाद् बल pos=n,g=n,c=5,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
कुरुभिः कुरु pos=n,g=m,c=3,n=p
को pos=n,g=m,c=1,n=s
pos=i
संज्वरेत् संज्वर् pos=v,p=3,n=s,l=vidhilin
असाम्ना असामन् pos=n,g=n,c=3,n=s
केशवे केशव pos=n,g=m,c=7,n=s
याते या pos=va,g=m,c=7,n=s,f=part
समुद्योक्ष्यन्ति समुद्युज् pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p