Original

अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम् ।येषां तेषामयं धर्मः सानुबन्धो भविष्यति ॥ ७ ॥

Segmented

अधर्मेण हि धर्मिष्ठम् हृतम् वै राज्यम् ईदृशम् येषाम् तेषाम् अयम् धर्मः स अनुबन्धः भविष्यति

Analysis

Word Lemma Parse
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
हि हि pos=i
धर्मिष्ठम् धर्मिष्ठ pos=a,g=n,c=1,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
अनुबन्धः अनुबन्ध pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt