Original

जयद्रथस्य कर्णस्य तथा दुःशासनस्य च ।सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते ॥ ६ ॥

Segmented

जयद्रथस्य कर्णस्य तथा दुःशासनस्य च सौबलस्य च दुर्बुद्ध्या मिथस् भेदः प्रवर्तते

Analysis

Word Lemma Parse
जयद्रथस्य जयद्रथ pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
तथा तथा pos=i
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
pos=i
सौबलस्य सौबल pos=n,g=m,c=6,n=s
pos=i
दुर्बुद्ध्या दुर्बुद्धि pos=n,g=f,c=3,n=s
मिथस् मिथस् pos=i
भेदः भेद pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat