Original

राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति ।मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ॥ ५ ॥

Segmented

राजा तु धृतराष्ट्रो ऽयम् वयः-वृद्धः न शाम्यति मत्तः पुत्र-मदेन एव विधर्मे पथि वर्तते

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वयः वयस् pos=n,comp=y
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
pos=i
शाम्यति शम् pos=v,p=3,n=s,l=lat
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
मदेन मद pos=n,g=m,c=3,n=s
एव एव pos=i
विधर्मे विधर्म pos=a,g=m,c=7,n=s
पथि पथिन् pos=n,g=,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat