Original

उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः ।काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा ॥ ४ ॥

Segmented

उपप्लव्ये निविष्टो ऽपि धर्मम् एव युधिष्ठिरः काङ्क्षते ज्ञाति-सौहार्दात् बलवान् दुर्बलो यथा

Analysis

Word Lemma Parse
उपप्लव्ये उपप्लव्य pos=n,g=n,c=7,n=s
निविष्टो निविश् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
काङ्क्षते काङ्क्ष् pos=v,p=3,n=s,l=lat
ज्ञाति ज्ञाति pos=n,comp=y
सौहार्दात् सौहार्द pos=n,g=n,c=5,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
यथा यथा pos=i