Original

आ पृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः ।दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः ।यथान्यायं महातेजा मानी धर्मभृतां वरः ॥ ३० ॥

Segmented

पृष्ठतापात् जपित्वा स परिवृत्य यत-व्रतः दृष्ट्वा कुन्तीम् उपातिष्ठद् अभिवाद्य कृताञ्जलिः यथान्यायम् महा-तेजाः मानी धर्म-भृताम् वरः

Analysis

Word Lemma Parse
पृष्ठतापात् पृष्ठताप pos=n,g=m,c=5,n=s
जपित्वा जप् pos=vi
तद् pos=n,g=m,c=1,n=s
परिवृत्य परिवृ pos=vi
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
उपातिष्ठद् उपस्था pos=v,p=3,n=s,l=lan
अभिवाद्य अभिवादय् pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
यथान्यायम् यथान्यायम् pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
मानी मानिन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s