Original

अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि ।कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती ॥ २९ ॥

Segmented

अतिष्ठत् सूर्य-ताप-आर्ता कर्णस्य उत्तर-वाससि कौरव्य-पत्नी वार्ष्णेयी पद्म-माला इव शुष्यती

Analysis

Word Lemma Parse
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
सूर्य सूर्य pos=n,comp=y
ताप ताप pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
उत्तर उत्तर pos=a,comp=y
वाससि वासस् pos=n,g=n,c=7,n=s
कौरव्य कौरव्य pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
वार्ष्णेयी वार्ष्णेयी pos=n,g=f,c=1,n=s
पद्म पद्म pos=n,comp=y
माला माला pos=n,g=f,c=1,n=s
इव इव pos=i
शुष्यती शुष् pos=va,g=f,c=1,n=s,f=part