Original

प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः ।जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ॥ २८ ॥

Segmented

प्राक्-मुखस्य ऊर्ध्व-बाहोः सा पर्यतिष्ठत पृष्ठतः जप्य-अवसानम् कार्य-अर्थम् प्रतीक्षन्ती तपस्विनी

Analysis

Word Lemma Parse
प्राक् प्राञ्च् pos=a,comp=y
मुखस्य मुख pos=n,g=m,c=6,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
बाहोः बाहु pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
पर्यतिष्ठत परिष्ठा pos=v,p=3,n=s,l=lan
पृष्ठतः पृष्ठतस् pos=i
जप्य जप्य pos=n,comp=y
अवसानम् अवसान pos=n,g=n,c=2,n=s
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रतीक्षन्ती प्रतीक्ष् pos=va,g=f,c=1,n=s,f=part
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s