Original

आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः ।गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम् ॥ २७ ॥

Segmented

आत्मजस्य ततस् तस्य घृणिनः सत्य-सङ्गिनः गङ्गा-तीरे पृथा अशृण्वत् उपाध्ययन-निस्वनम्

Analysis

Word Lemma Parse
आत्मजस्य आत्मज pos=n,g=m,c=6,n=s
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
घृणिनः घृणिन् pos=a,g=m,c=6,n=s
सत्य सत्य pos=a,comp=y
सङ्गिनः सङ्गिन् pos=a,g=m,c=6,n=s
गङ्गा गङ्गा pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
अशृण्वत् श्रु pos=v,p=3,n=s,l=lan
उपाध्ययन उपाध्ययन pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s