Original

इति कुन्ती विनिश्चित्य कार्यं निश्चितमुत्तमम् ।कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति ॥ २६ ॥

Segmented

इति कुन्ती विनिश्चित्य कार्यम् निश्चितम् उत्तमम् कार्य-अर्थम् अभिनिर्याय ययौ भागीरथीम् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
विनिश्चित्य विनिश्चि pos=vi
कार्यम् कार्य pos=n,g=n,c=2,n=s
निश्चितम् निश्चि pos=va,g=n,c=2,n=s,f=part
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिनिर्याय अभिनिर्या pos=vi
ययौ या pos=v,p=3,n=s,l=lit
भागीरथीम् भागीरथी pos=n,g=f,c=2,n=s
प्रति प्रति pos=i