Original

योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः ।कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ॥ २५ ॥

Segmented

यो ऽसौ कानीन-गर्भः मे पुत्र-वत् परिवर्तितः कस्मात् न कुर्याद् वचनम् पथ्यम् भ्रातृ-हितम् तथा

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
कानीन कानीन pos=a,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
परिवर्तितः परिवर्तय् pos=va,g=m,c=1,n=s,f=part
कस्मात् कस्मात् pos=i
pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
वचनम् वचन pos=n,g=n,c=2,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
तथा तथा pos=i