Original

कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा ।कन्या सती देवमर्कमासादयमहं ततः ॥ २४ ॥

Segmented

कौतूहलात् तु तम् लब्ध्वा बालिश्याद् आचरम् तदा कन्या सती देवम् अर्कम् आसादयम् अहम् ततः

Analysis

Word Lemma Parse
कौतूहलात् कौतूहल pos=n,g=n,c=5,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
बालिश्याद् बालिश्य pos=n,g=n,c=5,n=s
आचरम् आचर् pos=v,p=1,n=s,l=lan
तदा तदा pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part
देवम् देव pos=n,g=m,c=2,n=s
अर्कम् अर्क pos=n,g=m,c=2,n=s
आसादयम् आसादय् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
ततः ततस् pos=i