Original

कथं नु सुकृतं मे स्यान्नापराधवती कथम् ।भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च ॥ २३ ॥

Segmented

कथम् नु सु कृतम् मे स्यात् न अपराधवती कथम् भवेयम् इति संचिन्त्य ब्राह्मणम् तम् नमस्य च

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
अपराधवती अपराधवत् pos=a,g=f,c=1,n=s
कथम् कथम् pos=i
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
नमस्य नमस्य् pos=vi
pos=i