Original

धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा ।दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी ॥ २२ ॥

Segmented

धात्र्या विश्रब्धया गुप्ता सखि-जन-वृता तदा दोषम् परिहरन्ती च पितुः चारित्र-रक्षिन्

Analysis

Word Lemma Parse
धात्र्या धात्री pos=n,g=f,c=3,n=s
विश्रब्धया विश्रम्भ् pos=va,g=f,c=3,n=s,f=part
गुप्ता गुप् pos=va,g=f,c=1,n=s,f=part
सखि सखी pos=n,comp=y
जन जन pos=n,comp=y
वृता वृ pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
परिहरन्ती परिहृ pos=va,g=f,c=1,n=s,f=part
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
चारित्र चारित्र pos=n,comp=y
रक्षिन् रक्षिन् pos=a,g=f,c=1,n=s