Original

बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् ।स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः ॥ २१ ॥

Segmented

बलाबलम् च मन्त्राणाम् ब्राह्मणस्य च वाच्-बलम् स्त्री-भावात् बाल-भावात् च चिन्तयन्ती पुनः पुनः

Analysis

Word Lemma Parse
बलाबलम् बलाबल pos=n,g=n,c=2,n=s
pos=i
मन्त्राणाम् मन्त्र pos=n,g=m,c=6,n=p
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
pos=i
वाच् वाच् pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
स्त्री स्त्री pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
बाल बाल pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
चिन्तयन्ती चिन्तय् pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i