Original

तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ ।आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि ॥ १९ ॥

Segmented

तोषितो भगवान् यत्र दुर्वासा मे वरम् ददौ आह्वानम् देव-संयुक्तम् वसन्त्याः पितृ-वेश्मनि

Analysis

Word Lemma Parse
तोषितो तोषय् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
दुर्वासा दुर्वासस् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वरम् वर pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
आह्वानम् आह्वान pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
वसन्त्याः वस् pos=va,g=f,c=6,n=s,f=part
पितृ पितृ pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s