Original

आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति ।प्रसादयितुमासाद्य दर्शयन्ती यथातथम् ॥ १८ ॥

Segmented

आशंसे तु अद्य कर्णस्य मनो ऽहम् पाण्डवान् प्रति प्रसादयितुम् आसाद्य दर्शयन्ती यथातथम्

Analysis

Word Lemma Parse
आशंसे आशंस् pos=v,p=1,n=s,l=lat
तु तु pos=i
अद्य अद्य pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=2,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
प्रसादयितुम् प्रसादय् pos=vi
आसाद्य आसादय् pos=vi
दर्शयन्ती दर्शय् pos=va,g=f,c=1,n=s,f=part
यथातथम् यथातथ pos=a,g=n,c=2,n=s