Original

महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः ।कर्णः सदा पाण्डवानां तन्मे दहति सांप्रतम् ॥ १७ ॥

Segmented

महति अनर्थे निर्बन्धी बलवान् च विशेषतः कर्णः सदा पाण्डवानाम् तत् मे दहति सांप्रतम्

Analysis

Word Lemma Parse
महति महत् pos=a,g=m,c=7,n=s
अनर्थे अनर्थ pos=n,g=m,c=7,n=s
निर्बन्धी निर्बन्धिन् pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
pos=i
विशेषतः विशेषतः pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
सदा सदा pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दहति दह् pos=v,p=3,n=s,l=lat
सांप्रतम् सांप्रतम् pos=i