Original

अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः ।मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ॥ १६ ॥

Segmented

अयम् तु एकः वृथा दृष्टिः धार्तराष्ट्रस्य दुर्मतेः मोह-अनुवर्ती सततम् पापो द्वेष्टि च पाण्डवान्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
एकः एक pos=n,g=m,c=1,n=s
वृथा वृथा pos=i
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s
मोह मोह pos=n,comp=y
अनुवर्ती अनुवर्तिन् pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
पापो पाप pos=a,g=m,c=1,n=s
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p