Original

नाचार्यः कामवाञ्शिष्यैर्द्रोणो युध्येत जातु चित् ।पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः ॥ १५ ॥

Segmented

न आचार्यः कामवाञ् शिष्यैः द्रोणो युध्येत जातुचित् पाण्डवेषु कथम् हार्दम् कुर्यात् न च पितामहः

Analysis

Word Lemma Parse
pos=i
आचार्यः आचार्य pos=n,g=m,c=1,n=s
कामवाञ् कामवत् pos=a,g=m,c=1,n=s
शिष्यैः शिष्य pos=n,g=m,c=3,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
जातुचित् जातुचित् pos=i
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
कथम् कथम् pos=i
हार्दम् हार्द pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s