Original

पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् ।अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः ॥ १३ ॥

Segmented

पश्ये दोषम् ध्रुवम् युद्धे तथा युद्धे पराभवम् अधनस्य मृतम् श्रेयो न हि ज्ञाति-क्षये जयः

Analysis

Word Lemma Parse
पश्ये पश् pos=v,p=1,n=s,l=lat
दोषम् दोष pos=n,g=m,c=2,n=s
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
तथा तथा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
पराभवम् पराभव pos=n,g=m,c=2,n=s
अधनस्य अधन pos=a,g=m,c=6,n=s
मृतम् मृत pos=n,g=n,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
ज्ञाति ज्ञाति pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
जयः जय pos=n,g=m,c=1,n=s