Original

पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः ।भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम् ॥ १२ ॥

Segmented

पाण्डवाः चेदि-पाञ्चालाः यादवाः च समागताः भारतैः यदि योत्स्यन्ति किम् नु दुःखम् अतः परम्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
चेदि चेदि pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
यादवाः यादव pos=n,g=m,c=1,n=p
pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
भारतैः भारत pos=n,g=m,c=3,n=p
यदि यदि pos=i
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s