Original

धिगस्त्वर्थं यत्कृतेऽयं महाञ्ज्ञातिवधे क्षयः ।वर्त्स्यते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः ॥ ११ ॥

Segmented

धिग् अस्तु अर्थम् यद्-कृते ऽयम् महाञ् ज्ञाति-वधे क्षयः वर्त्स्यते सुहृदाम् हि एषाम् युद्धे ऽस्मिन् वै पराभवः

Analysis

Word Lemma Parse
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यद् यद् pos=n,comp=y
कृते कृते pos=i
ऽयम् इदम् pos=n,g=m,c=1,n=s
महाञ् महत् pos=a,g=m,c=1,n=s
ज्ञाति ज्ञाति pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
क्षयः क्षय pos=n,g=m,c=1,n=s
वर्त्स्यते वृध् pos=v,p=3,n=s,l=lrt
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
वै वै pos=i
पराभवः पराभव pos=n,g=m,c=1,n=s