Original

वैशंपायन उवाच ।असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते ।अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच असिद्ध-अनुनये कृष्णे कुरुभ्यः पाण्डवान् गते अभिगम्य पृथाम् क्षत्ता शनैः शोचन्न् इव अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असिद्ध असिद्ध pos=a,comp=y
अनुनये अनुनय pos=n,g=m,c=7,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
कुरुभ्यः कुरु pos=n,g=m,c=5,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
गते गम् pos=va,g=m,c=7,n=s,f=part
अभिगम्य अभिगम् pos=vi
पृथाम् पृथा pos=n,g=f,c=2,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
शोचन्न् शुच् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan