Original

कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन ।अनुराधां प्रार्थयते मैत्रं संशमयन्निव ॥ ८ ॥

Segmented

कृत्वा च अङ्गारकः वक्रम् ज्येष्ठायाम् मधुसूदन अनुराधाम् प्रार्थयते मैत्रम् संशमयन्न् इव

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
pos=i
अङ्गारकः अङ्गारक pos=n,g=m,c=1,n=s
वक्रम् वक्र pos=a,g=n,c=2,n=s
ज्येष्ठायाम् ज्येष्ठा pos=n,g=f,c=7,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
अनुराधाम् अनुराधा pos=n,g=f,c=2,n=s
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
मैत्रम् मैत्र pos=n,g=n,c=2,n=s
संशमयन्न् संशमय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i