Original

प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः ।शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ॥ ७ ॥

Segmented

प्राजापत्यम् हि नक्षत्रम् ग्रहः तीक्ष्णः महा-द्युतिः शनैश्चरः पीडयति पीडयन् प्राणिनो ऽधिकम्

Analysis

Word Lemma Parse
प्राजापत्यम् प्राजापत्य pos=a,g=n,c=2,n=s
हि हि pos=i
नक्षत्रम् नक्षत्र pos=n,g=n,c=2,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s
तीक्ष्णः तीक्ष्ण pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
शनैश्चरः शनैश्चर pos=n,g=m,c=1,n=s
पीडयति पीडय् pos=v,p=3,n=s,l=lat
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
प्राणिनो प्राणिन् pos=n,g=m,c=2,n=p
ऽधिकम् अधिक pos=a,g=n,c=2,n=s