Original

पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे ।शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः ॥ ६ ॥

Segmented

पराजयम् धार्तराष्ट्रे विजयम् च युधिष्ठिरे शंसन्त इव वार्ष्णेय विविधा लोम-हर्षणाः

Analysis

Word Lemma Parse
पराजयम् पराजय pos=n,g=m,c=2,n=s
धार्तराष्ट्रे धार्तराष्ट्र pos=n,g=m,c=7,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
pos=i
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
शंसन्त शंस् pos=v,p=3,n=p,l=lat
इव इव pos=i
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
विविधा विविध pos=a,g=m,c=1,n=p
लोम लोमन् pos=n,comp=y
हर्षणाः हर्षण pos=a,g=m,c=1,n=p