Original

स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन ।निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ॥ ५ ॥

Segmented

स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन निमित्तानि च घोराणि तथा उत्पाताः सु दारुणाः

Analysis

Word Lemma Parse
स्वप्ना स्वप्न pos=n,g=m,c=1,n=p
हि हि pos=i
बहवो बहु pos=a,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
pos=i
घोराणि घोर pos=a,g=n,c=1,n=p
तथा तथा pos=i
उत्पाताः उत्पात pos=n,g=m,c=1,n=p
सु सु pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p