Original

ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः ।पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ॥ ४९ ॥

Segmented

ततः शीघ्रतरम् प्रायात् केशवः सह सात्यकिः पुनः उच्चारयन् वाणीम् याहि याहि इति सारथिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शीघ्रतरम् शीघ्रतर pos=a,g=n,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
केशवः केशव pos=n,g=m,c=1,n=s
सह सह pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
उच्चारयन् उच्चारय् pos=va,g=m,c=1,n=s,f=part
वाणीम् वाणी pos=n,g=f,c=2,n=s
याहि या pos=v,p=2,n=s,l=lot
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
सारथिम् सारथि pos=n,g=m,c=2,n=s