Original

संजय उवाच ।इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् ।विसर्जितः केशवेन रथोपस्थादवातरत् ॥ ४७ ॥

Segmented

संजय उवाच इति उक्त्वा माधवम् कर्णः परिष्वज्य च पीडितम् विसर्जितः केशवेन रथोपस्थाद् अवातरत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
माधवम् माधव pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
pos=i
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
विसर्जितः विसर्जय् pos=va,g=m,c=1,n=s,f=part
केशवेन केशव pos=n,g=m,c=3,n=s
रथोपस्थाद् रथोपस्थ pos=n,g=m,c=5,n=s
अवातरत् अवतृ pos=v,p=3,n=s,l=lan