Original

अथ वा संगमः कृष्ण स्वर्गे नो भविता ध्रुवम् ।तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ॥ ४६ ॥

Segmented

अथवा संगमः कृष्ण स्वर्गे नो भविता ध्रुवम् तत्र इदानीम् समेष्यामः पुनः सार्धम् त्वया अनघ

Analysis

Word Lemma Parse
अथवा अथवा pos=i
संगमः संगम pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
नो मद् pos=n,g=,c=6,n=p
भविता भू pos=v,p=3,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i
तत्र तत्र pos=i
इदानीम् इदानीम् pos=i
समेष्यामः समि pos=v,p=1,n=p,l=lrt
पुनः पुनर् pos=i
सार्धम् सार्धम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s