Original

कर्ण उवाच ।अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् ।समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् ॥ ४५ ॥

Segmented

कर्ण उवाच अपि त्वा कृष्ण पश्याम जीवन्तो अस्मान् महा-रणात् समुत्तीर्णा महा-बाहो वीर-क्षय-विनाशनात्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपि अपि pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पश्याम पश् pos=v,p=1,n=p,l=lot
जीवन्तो जीव् pos=va,g=m,c=1,n=p,f=part
अस्मान् मद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रणात् रण pos=n,g=m,c=5,n=s
समुत्तीर्णा समुत्तृ pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
वीर वीर pos=n,comp=y
क्षय क्षय pos=n,comp=y
विनाशनात् विनाशन pos=n,g=n,c=5,n=s