Original

अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् ।गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ॥ ४२ ॥

Segmented

अहम् च अन्ये च राजानो यत् च तत् क्षत्र-मण्डलम् गाण्डीव-अग्निम् प्रवेक्ष्याम इति मे न अस्ति संशयः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
गाण्डीव गाण्डीव pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
प्रवेक्ष्याम प्रविश् pos=v,p=1,n=p,l=lrt
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s