Original

अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन ।अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ॥ ४१ ॥

Segmented

अगस्त्य-शास्ताम् च दिशम् प्रयाताः स्म जनार्दन अचिरेण एव कालेन प्राप्स्यामो यम-सादनम्

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,comp=y
शास्ताम् शास् pos=va,g=f,c=2,n=s,f=part
pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
प्राप्स्यामो प्राप् pos=v,p=1,n=p,l=lrt
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s