Original

उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन ।मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो ॥ ४० ॥

Segmented

उष्ट्र-युक्तम् समारूढौ भीष्म-द्रोणौ जनार्दन मया सार्धम् महा-बाहो धार्तराष्ट्रेण च अभिभो

Analysis

Word Lemma Parse
उष्ट्र उष्ट्र pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
समारूढौ समारुह् pos=va,g=m,c=1,n=d,f=part
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s