Original

राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ॥ ४ ॥

Segmented

राजानो राज-पुत्राः च दुर्योधन-वश-अनुगाः रणे शस्त्र-अग्निना दग्धाः प्राप्स्यन्ति यम-सादनम्

Analysis

Word Lemma Parse
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
दुर्योधन दुर्योधन pos=n,comp=y
वश वश pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
शस्त्र शस्त्र pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
दग्धाः दह् pos=va,g=m,c=1,n=p,f=part
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s