Original

श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दन ।धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव ॥ ३८ ॥

Segmented

श्वेत-उष्णीषाः च दृश्यन्ते त्रय एव जनार्दन धार्तराष्ट्रस्य सैन्येषु तान् विजानीहि केशव

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
उष्णीषाः उष्णीष pos=n,g=m,c=1,n=p
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
त्रय त्रि pos=n,g=m,c=1,n=p
एव एव pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
तान् तद् pos=n,g=m,c=2,n=p
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
केशव केशव pos=n,g=m,c=8,n=s