Original

अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् ।त्रय एते महामात्राः पाण्डुरच्छत्रवाससः ॥ ३७ ॥

Segmented

अधिरूढा नर-व्याघ्राः नर-वाहनम् उत्तमम् त्रय एते महामात्राः पाण्डुर-छत्र-वाससः

Analysis

Word Lemma Parse
अधिरूढा अधिरुह् pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
वाहनम् वाहन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
त्रय त्रि pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
महामात्राः महामात्र pos=n,g=m,c=1,n=p
पाण्डुर पाण्डुर pos=a,comp=y
छत्र छत्त्र pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p