Original

नकुलः सहदेवश्च सात्यकिश्च महारथः ।शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ॥ ३६ ॥

Segmented

नकुलः सहदेवः च सात्यकिः च महा-रथः शुद्ध-केयूर-कण्ठत्राः शुक्ल-माल्य-अम्बर-आवृताः

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शुद्ध शुध् pos=va,comp=y,f=part
केयूर केयूर pos=n,comp=y
कण्ठत्राः कण्ठत्र pos=n,g=m,c=1,n=p
शुक्ल शुक्ल pos=a,comp=y
माल्य माल्य pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part