Original

यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयः ।पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ॥ ३५ ॥

Segmented

यूयम् सर्वान् वधिष्यध्वम् तत्र मे न अस्ति संशयः पार्थिवान् समरे कृष्ण दुर्योधन-पुरोगमान्

Analysis

Word Lemma Parse
यूयम् त्वद् pos=n,g=,c=1,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
वधिष्यध्वम् वध् pos=v,p=2,n=p,l=lrn
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p