Original

क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे ।विदितं मे हृषीकेश यतो धर्मस्ततो जयः ॥ ३३ ॥

Segmented

क्षपयिष्यति नः सर्वान् स सु व्यक्तम् महा-रणे विदितम् मे हृषीकेश यतो धर्मः ततस् जयः

Analysis

Word Lemma Parse
क्षपयिष्यति क्षपय् pos=v,p=3,n=s,l=lrt
नः मद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s