Original

उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः ।गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् ॥ ३२ ॥

Segmented

उच्चम् पर्वतम् आरूढो भीम-कर्मा वृकोदरः गदा-पाणिः नर-व्याघ्रः वीक्षन्न् इव महीम् इमाम्

Analysis

Word Lemma Parse
उच्चम् उच्च pos=a,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
आरूढो आरुह् pos=va,g=m,c=1,n=s,f=part
भीम भीम pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
वीक्षन्न् वीक्ष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s