Original

अस्थिसंचयमारूढश्चामितौजा युधिष्ठिरः ।सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ॥ ३० ॥

Segmented

अस्थि-संचयम् आरूढः च अमित-ओजाः युधिष्ठिरः सुवर्ण-पात्र्याम् संहृष्टो भुक्तवान् घृत-पायसम्

Analysis

Word Lemma Parse
अस्थि अस्थि pos=n,comp=y
संचयम् संचय pos=n,g=m,c=2,n=s
आरूढः आरुह् pos=va,g=m,c=1,n=s,f=part
pos=i
अमित अमित pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सुवर्ण सुवर्ण pos=n,comp=y
पात्र्याम् पात्री pos=n,g=f,c=7,n=s
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
भुक्तवान् भुज् pos=va,g=m,c=1,n=s,f=part
घृत घृत pos=n,comp=y
पायसम् पायस pos=n,g=n,c=2,n=s