Original

तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला ।आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ॥ २९ ॥

Segmented

तव च अपि मया कृष्ण स्वप्न-अन्ते रुधिर-आविला आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
मया मद् pos=n,g=,c=3,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
स्वप्न स्वप्न pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
रुधिर रुधिर pos=n,comp=y
आविला आविल pos=a,g=f,c=1,n=s
आन्त्रेण आन्त्र pos=n,g=n,c=3,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
परिक्षिप्ता परिक्षिप् pos=va,g=f,c=1,n=s,f=part
जनार्दन जनार्दन pos=n,g=m,c=8,n=s