Original

श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः ।आसनानि च शुभ्राणि सर्वेषामुपलक्षये ॥ २८ ॥

Segmented

श्वेत-उष्णीषाः च दृश्यन्ते सर्वे ते शुक्ल-वाससः आसनानि च शुभ्राणि सर्वेषाम् उपलक्षये

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
उष्णीषाः उष्णीष pos=n,g=m,c=1,n=p
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
शुक्ल शुक्ल pos=a,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
आसनानि आसन pos=n,g=n,c=2,n=p
pos=i
शुभ्राणि शुभ्र pos=a,g=n,c=2,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat